Declension table of ?akṣyantī

Deva

FeminineSingularDualPlural
Nominativeakṣyantī akṣyantyau akṣyantyaḥ
Vocativeakṣyanti akṣyantyau akṣyantyaḥ
Accusativeakṣyantīm akṣyantyau akṣyantīḥ
Instrumentalakṣyantyā akṣyantībhyām akṣyantībhiḥ
Dativeakṣyantyai akṣyantībhyām akṣyantībhyaḥ
Ablativeakṣyantyāḥ akṣyantībhyām akṣyantībhyaḥ
Genitiveakṣyantyāḥ akṣyantyoḥ akṣyantīnām
Locativeakṣyantyām akṣyantyoḥ akṣyantīṣu

Compound akṣyanti - akṣyantī -

Adverb -akṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria