Declension table of ?ānakṣvas

Deva

MasculineSingularDualPlural
Nominativeānakṣvān ānakṣvāṃsau ānakṣvāṃsaḥ
Vocativeānakṣvan ānakṣvāṃsau ānakṣvāṃsaḥ
Accusativeānakṣvāṃsam ānakṣvāṃsau ānakṣuṣaḥ
Instrumentalānakṣuṣā ānakṣvadbhyām ānakṣvadbhiḥ
Dativeānakṣuṣe ānakṣvadbhyām ānakṣvadbhyaḥ
Ablativeānakṣuṣaḥ ānakṣvadbhyām ānakṣvadbhyaḥ
Genitiveānakṣuṣaḥ ānakṣuṣoḥ ānakṣuṣām
Locativeānakṣuṣi ānakṣuṣoḥ ānakṣvatsu

Compound ānakṣvat -

Adverb -ānakṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria