Declension table of ?akṣṇuvat

Deva

NeuterSingularDualPlural
Nominativeakṣṇuvat akṣṇuvantī akṣṇuvatī akṣṇuvanti
Vocativeakṣṇuvat akṣṇuvantī akṣṇuvatī akṣṇuvanti
Accusativeakṣṇuvat akṣṇuvantī akṣṇuvatī akṣṇuvanti
Instrumentalakṣṇuvatā akṣṇuvadbhyām akṣṇuvadbhiḥ
Dativeakṣṇuvate akṣṇuvadbhyām akṣṇuvadbhyaḥ
Ablativeakṣṇuvataḥ akṣṇuvadbhyām akṣṇuvadbhyaḥ
Genitiveakṣṇuvataḥ akṣṇuvatoḥ akṣṇuvatām
Locativeakṣṇuvati akṣṇuvatoḥ akṣṇuvatsu

Adverb -akṣṇuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria