Declension table of ?akṣyat

Deva

MasculineSingularDualPlural
Nominativeakṣyan akṣyantau akṣyantaḥ
Vocativeakṣyan akṣyantau akṣyantaḥ
Accusativeakṣyantam akṣyantau akṣyataḥ
Instrumentalakṣyatā akṣyadbhyām akṣyadbhiḥ
Dativeakṣyate akṣyadbhyām akṣyadbhyaḥ
Ablativeakṣyataḥ akṣyadbhyām akṣyadbhyaḥ
Genitiveakṣyataḥ akṣyatoḥ akṣyatām
Locativeakṣyati akṣyatoḥ akṣyatsu

Compound akṣyat -

Adverb -akṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria