Declension table of ?aṣṭavya

Deva

MasculineSingularDualPlural
Nominativeaṣṭavyaḥ aṣṭavyau aṣṭavyāḥ
Vocativeaṣṭavya aṣṭavyau aṣṭavyāḥ
Accusativeaṣṭavyam aṣṭavyau aṣṭavyān
Instrumentalaṣṭavyena aṣṭavyābhyām aṣṭavyaiḥ aṣṭavyebhiḥ
Dativeaṣṭavyāya aṣṭavyābhyām aṣṭavyebhyaḥ
Ablativeaṣṭavyāt aṣṭavyābhyām aṣṭavyebhyaḥ
Genitiveaṣṭavyasya aṣṭavyayoḥ aṣṭavyānām
Locativeaṣṭavye aṣṭavyayoḥ aṣṭavyeṣu

Compound aṣṭavya -

Adverb -aṣṭavyam -aṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria