Declension table of ?akṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeakṣiṣyan akṣiṣyantau akṣiṣyantaḥ
Vocativeakṣiṣyan akṣiṣyantau akṣiṣyantaḥ
Accusativeakṣiṣyantam akṣiṣyantau akṣiṣyataḥ
Instrumentalakṣiṣyatā akṣiṣyadbhyām akṣiṣyadbhiḥ
Dativeakṣiṣyate akṣiṣyadbhyām akṣiṣyadbhyaḥ
Ablativeakṣiṣyataḥ akṣiṣyadbhyām akṣiṣyadbhyaḥ
Genitiveakṣiṣyataḥ akṣiṣyatoḥ akṣiṣyatām
Locativeakṣiṣyati akṣiṣyatoḥ akṣiṣyatsu

Compound akṣiṣyat -

Adverb -akṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria