Declension table of ?akṣitavyā

Deva

FeminineSingularDualPlural
Nominativeakṣitavyā akṣitavye akṣitavyāḥ
Vocativeakṣitavye akṣitavye akṣitavyāḥ
Accusativeakṣitavyām akṣitavye akṣitavyāḥ
Instrumentalakṣitavyayā akṣitavyābhyām akṣitavyābhiḥ
Dativeakṣitavyāyai akṣitavyābhyām akṣitavyābhyaḥ
Ablativeakṣitavyāyāḥ akṣitavyābhyām akṣitavyābhyaḥ
Genitiveakṣitavyāyāḥ akṣitavyayoḥ akṣitavyānām
Locativeakṣitavyāyām akṣitavyayoḥ akṣitavyāsu

Adverb -akṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria