Declension table of ?akṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeakṣiṣyantī akṣiṣyantyau akṣiṣyantyaḥ
Vocativeakṣiṣyanti akṣiṣyantyau akṣiṣyantyaḥ
Accusativeakṣiṣyantīm akṣiṣyantyau akṣiṣyantīḥ
Instrumentalakṣiṣyantyā akṣiṣyantībhyām akṣiṣyantībhiḥ
Dativeakṣiṣyantyai akṣiṣyantībhyām akṣiṣyantībhyaḥ
Ablativeakṣiṣyantyāḥ akṣiṣyantībhyām akṣiṣyantībhyaḥ
Genitiveakṣiṣyantyāḥ akṣiṣyantyoḥ akṣiṣyantīnām
Locativeakṣiṣyantyām akṣiṣyantyoḥ akṣiṣyantīṣu

Compound akṣiṣyanti - akṣiṣyantī -

Adverb -akṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria