Declension table of ?akṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeakṣaṇīyam akṣaṇīye akṣaṇīyāni
Vocativeakṣaṇīya akṣaṇīye akṣaṇīyāni
Accusativeakṣaṇīyam akṣaṇīye akṣaṇīyāni
Instrumentalakṣaṇīyena akṣaṇīyābhyām akṣaṇīyaiḥ
Dativeakṣaṇīyāya akṣaṇīyābhyām akṣaṇīyebhyaḥ
Ablativeakṣaṇīyāt akṣaṇīyābhyām akṣaṇīyebhyaḥ
Genitiveakṣaṇīyasya akṣaṇīyayoḥ akṣaṇīyānām
Locativeakṣaṇīye akṣaṇīyayoḥ akṣaṇīyeṣu

Compound akṣaṇīya -

Adverb -akṣaṇīyam -akṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria