Declension table of ?akṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeakṣaṇīyaḥ akṣaṇīyau akṣaṇīyāḥ
Vocativeakṣaṇīya akṣaṇīyau akṣaṇīyāḥ
Accusativeakṣaṇīyam akṣaṇīyau akṣaṇīyān
Instrumentalakṣaṇīyena akṣaṇīyābhyām akṣaṇīyaiḥ akṣaṇīyebhiḥ
Dativeakṣaṇīyāya akṣaṇīyābhyām akṣaṇīyebhyaḥ
Ablativeakṣaṇīyāt akṣaṇīyābhyām akṣaṇīyebhyaḥ
Genitiveakṣaṇīyasya akṣaṇīyayoḥ akṣaṇīyānām
Locativeakṣaṇīye akṣaṇīyayoḥ akṣaṇīyeṣu

Compound akṣaṇīya -

Adverb -akṣaṇīyam -akṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria