Declension table of ?akṣitavya

Deva

MasculineSingularDualPlural
Nominativeakṣitavyaḥ akṣitavyau akṣitavyāḥ
Vocativeakṣitavya akṣitavyau akṣitavyāḥ
Accusativeakṣitavyam akṣitavyau akṣitavyān
Instrumentalakṣitavyena akṣitavyābhyām akṣitavyaiḥ akṣitavyebhiḥ
Dativeakṣitavyāya akṣitavyābhyām akṣitavyebhyaḥ
Ablativeakṣitavyāt akṣitavyābhyām akṣitavyebhyaḥ
Genitiveakṣitavyasya akṣitavyayoḥ akṣitavyānām
Locativeakṣitavye akṣitavyayoḥ akṣitavyeṣu

Compound akṣitavya -

Adverb -akṣitavyam -akṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria