Conjugation tables of ṛdh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṛdhnomi ṛdhnuvaḥ ṛdhnumaḥ
Secondṛdhnoṣi ṛdhnuthaḥ ṛdhnutha
Thirdṛdhnoti ṛdhnutaḥ ṛdhnuvanti


PassiveSingularDualPlural
Firstṛdhye ṛdhyāvahe ṛdhyāmahe
Secondṛdhyase ṛdhyethe ṛdhyadhve
Thirdṛdhyate ṛdhyete ṛdhyante


Imperfect

ActiveSingularDualPlural
Firstārdhnavam ārdhnuva ārdhnuma
Secondārdhnoḥ ārdhnutam ārdhnuta
Thirdārdhnot ārdhnutām ārdhnuvan


PassiveSingularDualPlural
Firstārdhye ārdhyāvahi ārdhyāmahi
Secondārdhyathāḥ ārdhyethām ārdhyadhvam
Thirdārdhyata ārdhyetām ārdhyanta


Optative

ActiveSingularDualPlural
Firstṛdhnuyām ṛdhnuyāva ṛdhnuyāma
Secondṛdhnuyāḥ ṛdhnuyātam ṛdhnuyāta
Thirdṛdhnuyāt ṛdhnuyātām ṛdhnuyuḥ


PassiveSingularDualPlural
Firstṛdhyeya ṛdhyevahi ṛdhyemahi
Secondṛdhyethāḥ ṛdhyeyāthām ṛdhyedhvam
Thirdṛdhyeta ṛdhyeyātām ṛdhyeran


Imperative

ActiveSingularDualPlural
Firstṛdhnavāni ṛdhnavāva ṛdhnavāma
Secondṛdhnuhi ṛdhnutam ṛdhnuta
Thirdṛdhnotu ṛdhnutām ṛdhnuvantu


PassiveSingularDualPlural
Firstṛdhyai ṛdhyāvahai ṛdhyāmahai
Secondṛdhyasva ṛdhyethām ṛdhyadhvam
Thirdṛdhyatām ṛdhyetām ṛdhyantām


Future

ActiveSingularDualPlural
Firstardhiṣyāmi ardhiṣyāvaḥ ardhiṣyāmaḥ
Secondardhiṣyasi ardhiṣyathaḥ ardhiṣyatha
Thirdardhiṣyati ardhiṣyataḥ ardhiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstardhitāsmi ardhitāsvaḥ ardhitāsmaḥ
Secondardhitāsi ardhitāsthaḥ ardhitāstha
Thirdardhitā ardhitārau ardhitāraḥ


Perfect

ActiveSingularDualPlural
Firstānardha ānṛdhiva ānṛdhima
Secondānardhitha ānṛdhathuḥ ānṛdha
Thirdānardha ānṛdhatuḥ ānṛdhuḥ


Benedictive

ActiveSingularDualPlural
Firstṛdhyāsam ṛdhyāsva ṛdhyāsma
Secondṛdhyāḥ ṛdhyāstam ṛdhyāsta
Thirdṛdhyāt ṛdhyāstām ṛdhyāsuḥ

Participles

Past Passive Participle
ṛddha m. n. ṛddhā f.

Past Active Participle
ṛddhavat m. n. ṛddhavatī f.

Present Active Participle
ṛdhnuvat m. n. ṛdhnuvatī f.

Present Passive Participle
ṛdhyamāna m. n. ṛdhyamānā f.

Future Active Participle
ardhiṣyat m. n. ardhiṣyantī f.

Future Passive Participle
ardhitavya m. n. ardhitavyā f.

Future Passive Participle
ṛdhya m. n. ṛdhyā f.

Future Passive Participle
ardhanīya m. n. ardhanīyā f.

Perfect Active Participle
ānṛdhvas m. n. ānṛdhuṣī f.

Indeclinable forms

Infinitive
ardhitum

Absolutive
ṛddhvā

Absolutive
ardhitvā

Absolutive
-ṛdhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstardhayāmi ardhayāvaḥ ardhayāmaḥ
Secondardhayasi ardhayathaḥ ardhayatha
Thirdardhayati ardhayataḥ ardhayanti


MiddleSingularDualPlural
Firstardhaye ardhayāvahe ardhayāmahe
Secondardhayase ardhayethe ardhayadhve
Thirdardhayate ardhayete ardhayante


PassiveSingularDualPlural
Firstardhye ardhyāvahe ardhyāmahe
Secondardhyase ardhyethe ardhyadhve
Thirdardhyate ardhyete ardhyante


Imperfect

ActiveSingularDualPlural
Firstārdhayam ārdhayāva ārdhayāma
Secondārdhayaḥ ārdhayatam ārdhayata
Thirdārdhayat ārdhayatām ārdhayan


MiddleSingularDualPlural
Firstārdhaye ārdhayāvahi ārdhayāmahi
Secondārdhayathāḥ ārdhayethām ārdhayadhvam
Thirdārdhayata ārdhayetām ārdhayanta


PassiveSingularDualPlural
Firstārdhye ārdhyāvahi ārdhyāmahi
Secondārdhyathāḥ ārdhyethām ārdhyadhvam
Thirdārdhyata ārdhyetām ārdhyanta


Optative

ActiveSingularDualPlural
Firstardhayeyam ardhayeva ardhayema
Secondardhayeḥ ardhayetam ardhayeta
Thirdardhayet ardhayetām ardhayeyuḥ


MiddleSingularDualPlural
Firstardhayeya ardhayevahi ardhayemahi
Secondardhayethāḥ ardhayeyāthām ardhayedhvam
Thirdardhayeta ardhayeyātām ardhayeran


PassiveSingularDualPlural
Firstardhyeya ardhyevahi ardhyemahi
Secondardhyethāḥ ardhyeyāthām ardhyedhvam
Thirdardhyeta ardhyeyātām ardhyeran


Imperative

ActiveSingularDualPlural
Firstardhayāni ardhayāva ardhayāma
Secondardhaya ardhayatam ardhayata
Thirdardhayatu ardhayatām ardhayantu


MiddleSingularDualPlural
Firstardhayai ardhayāvahai ardhayāmahai
Secondardhayasva ardhayethām ardhayadhvam
Thirdardhayatām ardhayetām ardhayantām


PassiveSingularDualPlural
Firstardhyai ardhyāvahai ardhyāmahai
Secondardhyasva ardhyethām ardhyadhvam
Thirdardhyatām ardhyetām ardhyantām


Future

ActiveSingularDualPlural
Firstardhayiṣyāmi ardhayiṣyāvaḥ ardhayiṣyāmaḥ
Secondardhayiṣyasi ardhayiṣyathaḥ ardhayiṣyatha
Thirdardhayiṣyati ardhayiṣyataḥ ardhayiṣyanti


MiddleSingularDualPlural
Firstardhayiṣye ardhayiṣyāvahe ardhayiṣyāmahe
Secondardhayiṣyase ardhayiṣyethe ardhayiṣyadhve
Thirdardhayiṣyate ardhayiṣyete ardhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstardhayitāsmi ardhayitāsvaḥ ardhayitāsmaḥ
Secondardhayitāsi ardhayitāsthaḥ ardhayitāstha
Thirdardhayitā ardhayitārau ardhayitāraḥ

Participles

Past Passive Participle
ardhita m. n. ardhitā f.

Past Active Participle
ardhitavat m. n. ardhitavatī f.

Present Active Participle
ardhayat m. n. ardhayantī f.

Present Middle Participle
ardhayamāna m. n. ardhayamānā f.

Present Passive Participle
ardhyamāna m. n. ardhyamānā f.

Future Active Participle
ardhayiṣyat m. n. ardhayiṣyantī f.

Future Middle Participle
ardhayiṣyamāṇa m. n. ardhayiṣyamāṇā f.

Future Passive Participle
ardhya m. n. ardhyā f.

Future Passive Participle
ardhanīya m. n. ardhanīyā f.

Future Passive Participle
ardhayitavya m. n. ardhayitavyā f.

Indeclinable forms

Infinitive
ardhayitum

Absolutive
ardhayitvā

Absolutive
-ardhayya

Periphrastic Perfect
ardhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria