Declension table of ?ardhita

Deva

NeuterSingularDualPlural
Nominativeardhitam ardhite ardhitāni
Vocativeardhita ardhite ardhitāni
Accusativeardhitam ardhite ardhitāni
Instrumentalardhitena ardhitābhyām ardhitaiḥ
Dativeardhitāya ardhitābhyām ardhitebhyaḥ
Ablativeardhitāt ardhitābhyām ardhitebhyaḥ
Genitiveardhitasya ardhitayoḥ ardhitānām
Locativeardhite ardhitayoḥ ardhiteṣu

Compound ardhita -

Adverb -ardhitam -ardhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria