Declension table of ?ardhayantī

Deva

FeminineSingularDualPlural
Nominativeardhayantī ardhayantyau ardhayantyaḥ
Vocativeardhayanti ardhayantyau ardhayantyaḥ
Accusativeardhayantīm ardhayantyau ardhayantīḥ
Instrumentalardhayantyā ardhayantībhyām ardhayantībhiḥ
Dativeardhayantyai ardhayantībhyām ardhayantībhyaḥ
Ablativeardhayantyāḥ ardhayantībhyām ardhayantībhyaḥ
Genitiveardhayantyāḥ ardhayantyoḥ ardhayantīnām
Locativeardhayantyām ardhayantyoḥ ardhayantīṣu

Compound ardhayanti - ardhayantī -

Adverb -ardhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria