Declension table of ?ardhayitavyā

Deva

FeminineSingularDualPlural
Nominativeardhayitavyā ardhayitavye ardhayitavyāḥ
Vocativeardhayitavye ardhayitavye ardhayitavyāḥ
Accusativeardhayitavyām ardhayitavye ardhayitavyāḥ
Instrumentalardhayitavyayā ardhayitavyābhyām ardhayitavyābhiḥ
Dativeardhayitavyāyai ardhayitavyābhyām ardhayitavyābhyaḥ
Ablativeardhayitavyāyāḥ ardhayitavyābhyām ardhayitavyābhyaḥ
Genitiveardhayitavyāyāḥ ardhayitavyayoḥ ardhayitavyānām
Locativeardhayitavyāyām ardhayitavyayoḥ ardhayitavyāsu

Adverb -ardhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria