Declension table of ?ardhanīya

Deva

MasculineSingularDualPlural
Nominativeardhanīyaḥ ardhanīyau ardhanīyāḥ
Vocativeardhanīya ardhanīyau ardhanīyāḥ
Accusativeardhanīyam ardhanīyau ardhanīyān
Instrumentalardhanīyena ardhanīyābhyām ardhanīyaiḥ ardhanīyebhiḥ
Dativeardhanīyāya ardhanīyābhyām ardhanīyebhyaḥ
Ablativeardhanīyāt ardhanīyābhyām ardhanīyebhyaḥ
Genitiveardhanīyasya ardhanīyayoḥ ardhanīyānām
Locativeardhanīye ardhanīyayoḥ ardhanīyeṣu

Compound ardhanīya -

Adverb -ardhanīyam -ardhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria