Declension table of ?ānṛdhuṣī

Deva

FeminineSingularDualPlural
Nominativeānṛdhuṣī ānṛdhuṣyau ānṛdhuṣyaḥ
Vocativeānṛdhuṣi ānṛdhuṣyau ānṛdhuṣyaḥ
Accusativeānṛdhuṣīm ānṛdhuṣyau ānṛdhuṣīḥ
Instrumentalānṛdhuṣyā ānṛdhuṣībhyām ānṛdhuṣībhiḥ
Dativeānṛdhuṣyai ānṛdhuṣībhyām ānṛdhuṣībhyaḥ
Ablativeānṛdhuṣyāḥ ānṛdhuṣībhyām ānṛdhuṣībhyaḥ
Genitiveānṛdhuṣyāḥ ānṛdhuṣyoḥ ānṛdhuṣīṇām
Locativeānṛdhuṣyām ānṛdhuṣyoḥ ānṛdhuṣīṣu

Compound ānṛdhuṣi - ānṛdhuṣī -

Adverb -ānṛdhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria