Declension table of ?ardhayamāna

Deva

MasculineSingularDualPlural
Nominativeardhayamānaḥ ardhayamānau ardhayamānāḥ
Vocativeardhayamāna ardhayamānau ardhayamānāḥ
Accusativeardhayamānam ardhayamānau ardhayamānān
Instrumentalardhayamānena ardhayamānābhyām ardhayamānaiḥ ardhayamānebhiḥ
Dativeardhayamānāya ardhayamānābhyām ardhayamānebhyaḥ
Ablativeardhayamānāt ardhayamānābhyām ardhayamānebhyaḥ
Genitiveardhayamānasya ardhayamānayoḥ ardhayamānānām
Locativeardhayamāne ardhayamānayoḥ ardhayamāneṣu

Compound ardhayamāna -

Adverb -ardhayamānam -ardhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria