Declension table of ?ardhitavat

Deva

MasculineSingularDualPlural
Nominativeardhitavān ardhitavantau ardhitavantaḥ
Vocativeardhitavan ardhitavantau ardhitavantaḥ
Accusativeardhitavantam ardhitavantau ardhitavataḥ
Instrumentalardhitavatā ardhitavadbhyām ardhitavadbhiḥ
Dativeardhitavate ardhitavadbhyām ardhitavadbhyaḥ
Ablativeardhitavataḥ ardhitavadbhyām ardhitavadbhyaḥ
Genitiveardhitavataḥ ardhitavatoḥ ardhitavatām
Locativeardhitavati ardhitavatoḥ ardhitavatsu

Compound ardhitavat -

Adverb -ardhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria