Declension table of ?ardhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeardhayiṣyamāṇā ardhayiṣyamāṇe ardhayiṣyamāṇāḥ
Vocativeardhayiṣyamāṇe ardhayiṣyamāṇe ardhayiṣyamāṇāḥ
Accusativeardhayiṣyamāṇām ardhayiṣyamāṇe ardhayiṣyamāṇāḥ
Instrumentalardhayiṣyamāṇayā ardhayiṣyamāṇābhyām ardhayiṣyamāṇābhiḥ
Dativeardhayiṣyamāṇāyai ardhayiṣyamāṇābhyām ardhayiṣyamāṇābhyaḥ
Ablativeardhayiṣyamāṇāyāḥ ardhayiṣyamāṇābhyām ardhayiṣyamāṇābhyaḥ
Genitiveardhayiṣyamāṇāyāḥ ardhayiṣyamāṇayoḥ ardhayiṣyamāṇānām
Locativeardhayiṣyamāṇāyām ardhayiṣyamāṇayoḥ ardhayiṣyamāṇāsu

Adverb -ardhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria