Declension table of ?ānṛdhvas

Deva

MasculineSingularDualPlural
Nominativeānṛdhvat ānṛdhvasau ānṛdhvasaḥ
Vocativeānṛdhvat ānṛdhvasau ānṛdhvasaḥ
Accusativeānṛdhvasam ānṛdhvasau ānṛdhvasaḥ
Instrumentalānṛdhvasā ānṛdhvadbhyām ānṛdhvadbhiḥ
Dativeānṛdhvase ānṛdhvadbhyām ānṛdhvadbhyaḥ
Ablativeānṛdhvasaḥ ānṛdhvadbhyām ānṛdhvadbhyaḥ
Genitiveānṛdhvasaḥ ānṛdhvasoḥ ānṛdhvasām
Locativeānṛdhvasi ānṛdhvasoḥ ānṛdhvatsu

Compound ānṛdhvad -

Adverb -ānṛdhvad

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria