तिङन्तावली ऋध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऋध्नोति ऋध्नुतः ऋध्नुवन्ति
मध्यमऋध्नोषि ऋध्नुथः ऋध्नुथ
उत्तमऋध्नोमि ऋध्नुवः ऋध्नुमः


कर्मणिएकद्विबहु
प्रथमऋध्यते ऋध्येते ऋध्यन्ते
मध्यमऋध्यसे ऋध्येथे ऋध्यध्वे
उत्तमऋध्ये ऋध्यावहे ऋध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्ध्नोत् आर्ध्नुताम् आर्ध्नुवन्
मध्यमआर्ध्नोः आर्ध्नुतम् आर्ध्नुत
उत्तमआर्ध्नवम् आर्ध्नुव आर्ध्नुम


कर्मणिएकद्विबहु
प्रथमआर्ध्यत आर्ध्येताम् आर्ध्यन्त
मध्यमआर्ध्यथाः आर्ध्येथाम् आर्ध्यध्वम्
उत्तमआर्ध्ये आर्ध्यावहि आर्ध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमऋध्नुयात् ऋध्नुयाताम् ऋध्नुयुः
मध्यमऋध्नुयाः ऋध्नुयातम् ऋध्नुयात
उत्तमऋध्नुयाम् ऋध्नुयाव ऋध्नुयाम


कर्मणिएकद्विबहु
प्रथमऋध्येत ऋध्येयाताम् ऋध्येरन्
मध्यमऋध्येथाः ऋध्येयाथाम् ऋध्येध्वम्
उत्तमऋध्येय ऋध्येवहि ऋध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऋध्नोतु ऋध्नुताम् ऋध्नुवन्तु
मध्यमऋध्नुहि ऋध्नुतम् ऋध्नुत
उत्तमऋध्नवानि ऋध्नवाव ऋध्नवाम


कर्मणिएकद्विबहु
प्रथमऋध्यताम् ऋध्येताम् ऋध्यन्ताम्
मध्यमऋध्यस्व ऋध्येथाम् ऋध्यध्वम्
उत्तमऋध्यै ऋध्यावहै ऋध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्धिष्यति अर्धिष्यतः अर्धिष्यन्ति
मध्यमअर्धिष्यसि अर्धिष्यथः अर्धिष्यथ
उत्तमअर्धिष्यामि अर्धिष्यावः अर्धिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्धिता अर्धितारौ अर्धितारः
मध्यमअर्धितासि अर्धितास्थः अर्धितास्थ
उत्तमअर्धितास्मि अर्धितास्वः अर्धितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआनर्ध आनृधतुः आनृधुः
मध्यमआनर्धिथ आनृधथुः आनृध
उत्तमआनर्ध आनृधिव आनृधिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऋध्यात् ऋध्यास्ताम् ऋध्यासुः
मध्यमऋध्याः ऋध्यास्तम् ऋध्यास्त
उत्तमऋध्यासम् ऋध्यास्व ऋध्यास्म

कृदन्त

क्त
ऋद्ध m. n. ऋद्धा f.

क्तवतु
ऋद्धवत् m. n. ऋद्धवती f.

शतृ
ऋध्नुवत् m. n. ऋध्नुवती f.

शानच् कर्मणि
ऋध्यमान m. n. ऋध्यमाना f.

लुडादेश पर
अर्धिष्यत् m. n. अर्धिष्यन्ती f.

तव्य
अर्धितव्य m. n. अर्धितव्या f.

यत्
ऋध्य m. n. ऋध्या f.

अनीयर्
अर्धनीय m. n. अर्धनीया f.

लिडादेश पर
आनृध्वस् m. n. आनृधुषी f.

अव्यय

तुमुन्
अर्धितुम्

क्त्वा
ऋद्ध्वा

क्त्वा
अर्धित्वा

ल्यप्
॰ऋध्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमअर्धयति अर्धयतः अर्धयन्ति
मध्यमअर्धयसि अर्धयथः अर्धयथ
उत्तमअर्धयामि अर्धयावः अर्धयामः


आत्मनेपदेएकद्विबहु
प्रथमअर्धयते अर्धयेते अर्धयन्ते
मध्यमअर्धयसे अर्धयेथे अर्धयध्वे
उत्तमअर्धये अर्धयावहे अर्धयामहे


कर्मणिएकद्विबहु
प्रथमअर्ध्यते अर्ध्येते अर्ध्यन्ते
मध्यमअर्ध्यसे अर्ध्येथे अर्ध्यध्वे
उत्तमअर्ध्ये अर्ध्यावहे अर्ध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्धयत् आर्धयताम् आर्धयन्
मध्यमआर्धयः आर्धयतम् आर्धयत
उत्तमआर्धयम् आर्धयाव आर्धयाम


आत्मनेपदेएकद्विबहु
प्रथमआर्धयत आर्धयेताम् आर्धयन्त
मध्यमआर्धयथाः आर्धयेथाम् आर्धयध्वम्
उत्तमआर्धये आर्धयावहि आर्धयामहि


कर्मणिएकद्विबहु
प्रथमआर्ध्यत आर्ध्येताम् आर्ध्यन्त
मध्यमआर्ध्यथाः आर्ध्येथाम् आर्ध्यध्वम्
उत्तमआर्ध्ये आर्ध्यावहि आर्ध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्धयेत् अर्धयेताम् अर्धयेयुः
मध्यमअर्धयेः अर्धयेतम् अर्धयेत
उत्तमअर्धयेयम् अर्धयेव अर्धयेम


आत्मनेपदेएकद्विबहु
प्रथमअर्धयेत अर्धयेयाताम् अर्धयेरन्
मध्यमअर्धयेथाः अर्धयेयाथाम् अर्धयेध्वम्
उत्तमअर्धयेय अर्धयेवहि अर्धयेमहि


कर्मणिएकद्विबहु
प्रथमअर्ध्येत अर्ध्येयाताम् अर्ध्येरन्
मध्यमअर्ध्येथाः अर्ध्येयाथाम् अर्ध्येध्वम्
उत्तमअर्ध्येय अर्ध्येवहि अर्ध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअर्धयतु अर्धयताम् अर्धयन्तु
मध्यमअर्धय अर्धयतम् अर्धयत
उत्तमअर्धयानि अर्धयाव अर्धयाम


आत्मनेपदेएकद्विबहु
प्रथमअर्धयताम् अर्धयेताम् अर्धयन्ताम्
मध्यमअर्धयस्व अर्धयेथाम् अर्धयध्वम्
उत्तमअर्धयै अर्धयावहै अर्धयामहै


कर्मणिएकद्विबहु
प्रथमअर्ध्यताम् अर्ध्येताम् अर्ध्यन्ताम्
मध्यमअर्ध्यस्व अर्ध्येथाम् अर्ध्यध्वम्
उत्तमअर्ध्यै अर्ध्यावहै अर्ध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्धयिष्यति अर्धयिष्यतः अर्धयिष्यन्ति
मध्यमअर्धयिष्यसि अर्धयिष्यथः अर्धयिष्यथ
उत्तमअर्धयिष्यामि अर्धयिष्यावः अर्धयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअर्धयिष्यते अर्धयिष्येते अर्धयिष्यन्ते
मध्यमअर्धयिष्यसे अर्धयिष्येथे अर्धयिष्यध्वे
उत्तमअर्धयिष्ये अर्धयिष्यावहे अर्धयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्धयिता अर्धयितारौ अर्धयितारः
मध्यमअर्धयितासि अर्धयितास्थः अर्धयितास्थ
उत्तमअर्धयितास्मि अर्धयितास्वः अर्धयितास्मः

कृदन्त

क्त
अर्धित m. n. अर्धिता f.

क्तवतु
अर्धितवत् m. n. अर्धितवती f.

शतृ
अर्धयत् m. n. अर्धयन्ती f.

शानच्
अर्धयमान m. n. अर्धयमाना f.

शानच् कर्मणि
अर्ध्यमान m. n. अर्ध्यमाना f.

लुडादेश पर
अर्धयिष्यत् m. n. अर्धयिष्यन्ती f.

लुडादेश आत्म
अर्धयिष्यमाण m. n. अर्धयिष्यमाणा f.

यत्
अर्ध्य m. n. अर्ध्या f.

अनीयर्
अर्धनीय m. n. अर्धनीया f.

तव्य
अर्धयितव्य m. n. अर्धयितव्या f.

अव्यय

तुमुन्
अर्धयितुम्

क्त्वा
अर्धयित्वा

ल्यप्
॰अर्धय्य

लिट्
अर्धयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria