Declension table of ?ardhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeardhayiṣyamāṇaḥ ardhayiṣyamāṇau ardhayiṣyamāṇāḥ
Vocativeardhayiṣyamāṇa ardhayiṣyamāṇau ardhayiṣyamāṇāḥ
Accusativeardhayiṣyamāṇam ardhayiṣyamāṇau ardhayiṣyamāṇān
Instrumentalardhayiṣyamāṇena ardhayiṣyamāṇābhyām ardhayiṣyamāṇaiḥ ardhayiṣyamāṇebhiḥ
Dativeardhayiṣyamāṇāya ardhayiṣyamāṇābhyām ardhayiṣyamāṇebhyaḥ
Ablativeardhayiṣyamāṇāt ardhayiṣyamāṇābhyām ardhayiṣyamāṇebhyaḥ
Genitiveardhayiṣyamāṇasya ardhayiṣyamāṇayoḥ ardhayiṣyamāṇānām
Locativeardhayiṣyamāṇe ardhayiṣyamāṇayoḥ ardhayiṣyamāṇeṣu

Compound ardhayiṣyamāṇa -

Adverb -ardhayiṣyamāṇam -ardhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria