Declension table of ?ṛdhnuvatī

Deva

FeminineSingularDualPlural
Nominativeṛdhnuvatī ṛdhnuvatyau ṛdhnuvatyaḥ
Vocativeṛdhnuvati ṛdhnuvatyau ṛdhnuvatyaḥ
Accusativeṛdhnuvatīm ṛdhnuvatyau ṛdhnuvatīḥ
Instrumentalṛdhnuvatyā ṛdhnuvatībhyām ṛdhnuvatībhiḥ
Dativeṛdhnuvatyai ṛdhnuvatībhyām ṛdhnuvatībhyaḥ
Ablativeṛdhnuvatyāḥ ṛdhnuvatībhyām ṛdhnuvatībhyaḥ
Genitiveṛdhnuvatyāḥ ṛdhnuvatyoḥ ṛdhnuvatīnām
Locativeṛdhnuvatyām ṛdhnuvatyoḥ ṛdhnuvatīṣu

Compound ṛdhnuvati - ṛdhnuvatī -

Adverb -ṛdhnuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria