Declension table of ?ardhayamāna

Deva

NeuterSingularDualPlural
Nominativeardhayamānam ardhayamāne ardhayamānāni
Vocativeardhayamāna ardhayamāne ardhayamānāni
Accusativeardhayamānam ardhayamāne ardhayamānāni
Instrumentalardhayamānena ardhayamānābhyām ardhayamānaiḥ
Dativeardhayamānāya ardhayamānābhyām ardhayamānebhyaḥ
Ablativeardhayamānāt ardhayamānābhyām ardhayamānebhyaḥ
Genitiveardhayamānasya ardhayamānayoḥ ardhayamānānām
Locativeardhayamāne ardhayamānayoḥ ardhayamāneṣu

Compound ardhayamāna -

Adverb -ardhayamānam -ardhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria