Declension table of ?ṛddhavat

Deva

MasculineSingularDualPlural
Nominativeṛddhavān ṛddhavantau ṛddhavantaḥ
Vocativeṛddhavan ṛddhavantau ṛddhavantaḥ
Accusativeṛddhavantam ṛddhavantau ṛddhavataḥ
Instrumentalṛddhavatā ṛddhavadbhyām ṛddhavadbhiḥ
Dativeṛddhavate ṛddhavadbhyām ṛddhavadbhyaḥ
Ablativeṛddhavataḥ ṛddhavadbhyām ṛddhavadbhyaḥ
Genitiveṛddhavataḥ ṛddhavatoḥ ṛddhavatām
Locativeṛddhavati ṛddhavatoḥ ṛddhavatsu

Compound ṛddhavat -

Adverb -ṛddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria