Conjugation tables of ?śun

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśunāmi śunāvaḥ śunāmaḥ
Secondśunasi śunathaḥ śunatha
Thirdśunati śunataḥ śunanti


MiddleSingularDualPlural
Firstśune śunāvahe śunāmahe
Secondśunase śunethe śunadhve
Thirdśunate śunete śunante


PassiveSingularDualPlural
Firstśunye śunyāvahe śunyāmahe
Secondśunyase śunyethe śunyadhve
Thirdśunyate śunyete śunyante


Imperfect

ActiveSingularDualPlural
Firstaśunam aśunāva aśunāma
Secondaśunaḥ aśunatam aśunata
Thirdaśunat aśunatām aśunan


MiddleSingularDualPlural
Firstaśune aśunāvahi aśunāmahi
Secondaśunathāḥ aśunethām aśunadhvam
Thirdaśunata aśunetām aśunanta


PassiveSingularDualPlural
Firstaśunye aśunyāvahi aśunyāmahi
Secondaśunyathāḥ aśunyethām aśunyadhvam
Thirdaśunyata aśunyetām aśunyanta


Optative

ActiveSingularDualPlural
Firstśuneyam śuneva śunema
Secondśuneḥ śunetam śuneta
Thirdśunet śunetām śuneyuḥ


MiddleSingularDualPlural
Firstśuneya śunevahi śunemahi
Secondśunethāḥ śuneyāthām śunedhvam
Thirdśuneta śuneyātām śuneran


PassiveSingularDualPlural
Firstśunyeya śunyevahi śunyemahi
Secondśunyethāḥ śunyeyāthām śunyedhvam
Thirdśunyeta śunyeyātām śunyeran


Imperative

ActiveSingularDualPlural
Firstśunāni śunāva śunāma
Secondśuna śunatam śunata
Thirdśunatu śunatām śunantu


MiddleSingularDualPlural
Firstśunai śunāvahai śunāmahai
Secondśunasva śunethām śunadhvam
Thirdśunatām śunetām śunantām


PassiveSingularDualPlural
Firstśunyai śunyāvahai śunyāmahai
Secondśunyasva śunyethām śunyadhvam
Thirdśunyatām śunyetām śunyantām


Future

ActiveSingularDualPlural
Firstśoniṣyāmi śoniṣyāvaḥ śoniṣyāmaḥ
Secondśoniṣyasi śoniṣyathaḥ śoniṣyatha
Thirdśoniṣyati śoniṣyataḥ śoniṣyanti


MiddleSingularDualPlural
Firstśoniṣye śoniṣyāvahe śoniṣyāmahe
Secondśoniṣyase śoniṣyethe śoniṣyadhve
Thirdśoniṣyate śoniṣyete śoniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśonitāsmi śonitāsvaḥ śonitāsmaḥ
Secondśonitāsi śonitāsthaḥ śonitāstha
Thirdśonitā śonitārau śonitāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśona śuśuniva śuśunima
Secondśuśonitha śuśunathuḥ śuśuna
Thirdśuśona śuśunatuḥ śuśunuḥ


MiddleSingularDualPlural
Firstśuśune śuśunivahe śuśunimahe
Secondśuśuniṣe śuśunāthe śuśunidhve
Thirdśuśune śuśunāte śuśunire


Benedictive

ActiveSingularDualPlural
Firstśunyāsam śunyāsva śunyāsma
Secondśunyāḥ śunyāstam śunyāsta
Thirdśunyāt śunyāstām śunyāsuḥ

Participles

Past Passive Participle
śunta m. n. śuntā f.

Past Active Participle
śuntavat m. n. śuntavatī f.

Present Active Participle
śunat m. n. śunantī f.

Present Middle Participle
śunamāna m. n. śunamānā f.

Present Passive Participle
śunyamāna m. n. śunyamānā f.

Future Active Participle
śoniṣyat m. n. śoniṣyantī f.

Future Middle Participle
śoniṣyamāṇa m. n. śoniṣyamāṇā f.

Future Passive Participle
śonitavya m. n. śonitavyā f.

Future Passive Participle
śonya m. n. śonyā f.

Future Passive Participle
śonanīya m. n. śonanīyā f.

Perfect Active Participle
śuśunvas m. n. śuśunuṣī f.

Perfect Middle Participle
śuśunāna m. n. śuśunānā f.

Indeclinable forms

Infinitive
śonitum

Absolutive
śuntvā

Absolutive
-śunya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria