Declension table of ?śunyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śunyamānam | śunyamāne | śunyamānāni |
Vocative | śunyamāna | śunyamāne | śunyamānāni |
Accusative | śunyamānam | śunyamāne | śunyamānāni |
Instrumental | śunyamānena | śunyamānābhyām | śunyamānaiḥ |
Dative | śunyamānāya | śunyamānābhyām | śunyamānebhyaḥ |
Ablative | śunyamānāt | śunyamānābhyām | śunyamānebhyaḥ |
Genitive | śunyamānasya | śunyamānayoḥ | śunyamānānām |
Locative | śunyamāne | śunyamānayoḥ | śunyamāneṣu |