Declension table of ?śunyamāna

Deva

NeuterSingularDualPlural
Nominativeśunyamānam śunyamāne śunyamānāni
Vocativeśunyamāna śunyamāne śunyamānāni
Accusativeśunyamānam śunyamāne śunyamānāni
Instrumentalśunyamānena śunyamānābhyām śunyamānaiḥ
Dativeśunyamānāya śunyamānābhyām śunyamānebhyaḥ
Ablativeśunyamānāt śunyamānābhyām śunyamānebhyaḥ
Genitiveśunyamānasya śunyamānayoḥ śunyamānānām
Locativeśunyamāne śunyamānayoḥ śunyamāneṣu

Compound śunyamāna -

Adverb -śunyamānam -śunyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria