Declension table of ?śuśunāna

Deva

MasculineSingularDualPlural
Nominativeśuśunānaḥ śuśunānau śuśunānāḥ
Vocativeśuśunāna śuśunānau śuśunānāḥ
Accusativeśuśunānam śuśunānau śuśunānān
Instrumentalśuśunānena śuśunānābhyām śuśunānaiḥ śuśunānebhiḥ
Dativeśuśunānāya śuśunānābhyām śuśunānebhyaḥ
Ablativeśuśunānāt śuśunānābhyām śuśunānebhyaḥ
Genitiveśuśunānasya śuśunānayoḥ śuśunānānām
Locativeśuśunāne śuśunānayoḥ śuśunāneṣu

Compound śuśunāna -

Adverb -śuśunānam -śuśunānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria