Declension table of ?śunta

Deva

MasculineSingularDualPlural
Nominativeśuntaḥ śuntau śuntāḥ
Vocativeśunta śuntau śuntāḥ
Accusativeśuntam śuntau śuntān
Instrumentalśuntena śuntābhyām śuntaiḥ śuntebhiḥ
Dativeśuntāya śuntābhyām śuntebhyaḥ
Ablativeśuntāt śuntābhyām śuntebhyaḥ
Genitiveśuntasya śuntayoḥ śuntānām
Locativeśunte śuntayoḥ śunteṣu

Compound śunta -

Adverb -śuntam -śuntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria