Declension table of ?śuntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuntaḥ | śuntau | śuntāḥ |
Vocative | śunta | śuntau | śuntāḥ |
Accusative | śuntam | śuntau | śuntān |
Instrumental | śuntena | śuntābhyām | śuntaiḥ śuntebhiḥ |
Dative | śuntāya | śuntābhyām | śuntebhyaḥ |
Ablative | śuntāt | śuntābhyām | śuntebhyaḥ |
Genitive | śuntasya | śuntayoḥ | śuntānām |
Locative | śunte | śuntayoḥ | śunteṣu |