Declension table of ?śuśunvas

Deva

MasculineSingularDualPlural
Nominativeśuśunvān śuśunvāṃsau śuśunvāṃsaḥ
Vocativeśuśunvan śuśunvāṃsau śuśunvāṃsaḥ
Accusativeśuśunvāṃsam śuśunvāṃsau śuśunuṣaḥ
Instrumentalśuśunuṣā śuśunvadbhyām śuśunvadbhiḥ
Dativeśuśunuṣe śuśunvadbhyām śuśunvadbhyaḥ
Ablativeśuśunuṣaḥ śuśunvadbhyām śuśunvadbhyaḥ
Genitiveśuśunuṣaḥ śuśunuṣoḥ śuśunuṣām
Locativeśuśunuṣi śuśunuṣoḥ śuśunvatsu

Compound śuśunvat -

Adverb -śuśunvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria