Declension table of ?śuśunuṣī

Deva

FeminineSingularDualPlural
Nominativeśuśunuṣī śuśunuṣyau śuśunuṣyaḥ
Vocativeśuśunuṣi śuśunuṣyau śuśunuṣyaḥ
Accusativeśuśunuṣīm śuśunuṣyau śuśunuṣīḥ
Instrumentalśuśunuṣyā śuśunuṣībhyām śuśunuṣībhiḥ
Dativeśuśunuṣyai śuśunuṣībhyām śuśunuṣībhyaḥ
Ablativeśuśunuṣyāḥ śuśunuṣībhyām śuśunuṣībhyaḥ
Genitiveśuśunuṣyāḥ śuśunuṣyoḥ śuśunuṣīṇām
Locativeśuśunuṣyām śuśunuṣyoḥ śuśunuṣīṣu

Compound śuśunuṣi - śuśunuṣī -

Adverb -śuśunuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria