Declension table of ?śoniṣyantī

Deva

FeminineSingularDualPlural
Nominativeśoniṣyantī śoniṣyantyau śoniṣyantyaḥ
Vocativeśoniṣyanti śoniṣyantyau śoniṣyantyaḥ
Accusativeśoniṣyantīm śoniṣyantyau śoniṣyantīḥ
Instrumentalśoniṣyantyā śoniṣyantībhyām śoniṣyantībhiḥ
Dativeśoniṣyantyai śoniṣyantībhyām śoniṣyantībhyaḥ
Ablativeśoniṣyantyāḥ śoniṣyantībhyām śoniṣyantībhyaḥ
Genitiveśoniṣyantyāḥ śoniṣyantyoḥ śoniṣyantīnām
Locativeśoniṣyantyām śoniṣyantyoḥ śoniṣyantīṣu

Compound śoniṣyanti - śoniṣyantī -

Adverb -śoniṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria