Declension table of ?śoniṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śoniṣyamāṇaḥ | śoniṣyamāṇau | śoniṣyamāṇāḥ |
Vocative | śoniṣyamāṇa | śoniṣyamāṇau | śoniṣyamāṇāḥ |
Accusative | śoniṣyamāṇam | śoniṣyamāṇau | śoniṣyamāṇān |
Instrumental | śoniṣyamāṇena | śoniṣyamāṇābhyām | śoniṣyamāṇaiḥ śoniṣyamāṇebhiḥ |
Dative | śoniṣyamāṇāya | śoniṣyamāṇābhyām | śoniṣyamāṇebhyaḥ |
Ablative | śoniṣyamāṇāt | śoniṣyamāṇābhyām | śoniṣyamāṇebhyaḥ |
Genitive | śoniṣyamāṇasya | śoniṣyamāṇayoḥ | śoniṣyamāṇānām |
Locative | śoniṣyamāṇe | śoniṣyamāṇayoḥ | śoniṣyamāṇeṣu |