Declension table of ?śuśunvas

Deva

NeuterSingularDualPlural
Nominativeśuśunvat śuśunuṣī śuśunvāṃsi
Vocativeśuśunvat śuśunuṣī śuśunvāṃsi
Accusativeśuśunvat śuśunuṣī śuśunvāṃsi
Instrumentalśuśunuṣā śuśunvadbhyām śuśunvadbhiḥ
Dativeśuśunuṣe śuśunvadbhyām śuśunvadbhyaḥ
Ablativeśuśunuṣaḥ śuśunvadbhyām śuśunvadbhyaḥ
Genitiveśuśunuṣaḥ śuśunuṣoḥ śuśunuṣām
Locativeśuśunuṣi śuśunuṣoḥ śuśunvatsu

Compound śuśunvat -

Adverb -śuśunvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria