Declension table of ?śuntavat

Deva

NeuterSingularDualPlural
Nominativeśuntavat śuntavantī śuntavatī śuntavanti
Vocativeśuntavat śuntavantī śuntavatī śuntavanti
Accusativeśuntavat śuntavantī śuntavatī śuntavanti
Instrumentalśuntavatā śuntavadbhyām śuntavadbhiḥ
Dativeśuntavate śuntavadbhyām śuntavadbhyaḥ
Ablativeśuntavataḥ śuntavadbhyām śuntavadbhyaḥ
Genitiveśuntavataḥ śuntavatoḥ śuntavatām
Locativeśuntavati śuntavatoḥ śuntavatsu

Adverb -śuntavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria