Declension table of ?śoniṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśoniṣyamāṇā śoniṣyamāṇe śoniṣyamāṇāḥ
Vocativeśoniṣyamāṇe śoniṣyamāṇe śoniṣyamāṇāḥ
Accusativeśoniṣyamāṇām śoniṣyamāṇe śoniṣyamāṇāḥ
Instrumentalśoniṣyamāṇayā śoniṣyamāṇābhyām śoniṣyamāṇābhiḥ
Dativeśoniṣyamāṇāyai śoniṣyamāṇābhyām śoniṣyamāṇābhyaḥ
Ablativeśoniṣyamāṇāyāḥ śoniṣyamāṇābhyām śoniṣyamāṇābhyaḥ
Genitiveśoniṣyamāṇāyāḥ śoniṣyamāṇayoḥ śoniṣyamāṇānām
Locativeśoniṣyamāṇāyām śoniṣyamāṇayoḥ śoniṣyamāṇāsu

Adverb -śoniṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria