Declension table of ?śuntavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuntavatī | śuntavatyau | śuntavatyaḥ |
Vocative | śuntavati | śuntavatyau | śuntavatyaḥ |
Accusative | śuntavatīm | śuntavatyau | śuntavatīḥ |
Instrumental | śuntavatyā | śuntavatībhyām | śuntavatībhiḥ |
Dative | śuntavatyai | śuntavatībhyām | śuntavatībhyaḥ |
Ablative | śuntavatyāḥ | śuntavatībhyām | śuntavatībhyaḥ |
Genitive | śuntavatyāḥ | śuntavatyoḥ | śuntavatīnām |
Locative | śuntavatyām | śuntavatyoḥ | śuntavatīṣu |