Declension table of ?śuntavatī

Deva

FeminineSingularDualPlural
Nominativeśuntavatī śuntavatyau śuntavatyaḥ
Vocativeśuntavati śuntavatyau śuntavatyaḥ
Accusativeśuntavatīm śuntavatyau śuntavatīḥ
Instrumentalśuntavatyā śuntavatībhyām śuntavatībhiḥ
Dativeśuntavatyai śuntavatībhyām śuntavatībhyaḥ
Ablativeśuntavatyāḥ śuntavatībhyām śuntavatībhyaḥ
Genitiveśuntavatyāḥ śuntavatyoḥ śuntavatīnām
Locativeśuntavatyām śuntavatyoḥ śuntavatīṣu

Compound śuntavati - śuntavatī -

Adverb -śuntavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria