Declension table of ?śonitavya

Deva

NeuterSingularDualPlural
Nominativeśonitavyam śonitavye śonitavyāni
Vocativeśonitavya śonitavye śonitavyāni
Accusativeśonitavyam śonitavye śonitavyāni
Instrumentalśonitavyena śonitavyābhyām śonitavyaiḥ
Dativeśonitavyāya śonitavyābhyām śonitavyebhyaḥ
Ablativeśonitavyāt śonitavyābhyām śonitavyebhyaḥ
Genitiveśonitavyasya śonitavyayoḥ śonitavyānām
Locativeśonitavye śonitavyayoḥ śonitavyeṣu

Compound śonitavya -

Adverb -śonitavyam -śonitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria