Declension table of ?śuntā

Deva

FeminineSingularDualPlural
Nominativeśuntā śunte śuntāḥ
Vocativeśunte śunte śuntāḥ
Accusativeśuntām śunte śuntāḥ
Instrumentalśuntayā śuntābhyām śuntābhiḥ
Dativeśuntāyai śuntābhyām śuntābhyaḥ
Ablativeśuntāyāḥ śuntābhyām śuntābhyaḥ
Genitiveśuntāyāḥ śuntayoḥ śuntānām
Locativeśuntāyām śuntayoḥ śuntāsu

Adverb -śuntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria