Declension table of ?śuntavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuntavān | śuntavantau | śuntavantaḥ |
Vocative | śuntavan | śuntavantau | śuntavantaḥ |
Accusative | śuntavantam | śuntavantau | śuntavataḥ |
Instrumental | śuntavatā | śuntavadbhyām | śuntavadbhiḥ |
Dative | śuntavate | śuntavadbhyām | śuntavadbhyaḥ |
Ablative | śuntavataḥ | śuntavadbhyām | śuntavadbhyaḥ |
Genitive | śuntavataḥ | śuntavatoḥ | śuntavatām |
Locative | śuntavati | śuntavatoḥ | śuntavatsu |