Declension table of ?śuntavat

Deva

MasculineSingularDualPlural
Nominativeśuntavān śuntavantau śuntavantaḥ
Vocativeśuntavan śuntavantau śuntavantaḥ
Accusativeśuntavantam śuntavantau śuntavataḥ
Instrumentalśuntavatā śuntavadbhyām śuntavadbhiḥ
Dativeśuntavate śuntavadbhyām śuntavadbhyaḥ
Ablativeśuntavataḥ śuntavadbhyām śuntavadbhyaḥ
Genitiveśuntavataḥ śuntavatoḥ śuntavatām
Locativeśuntavati śuntavatoḥ śuntavatsu

Compound śuntavat -

Adverb -śuntavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria