Conjugation tables of ?śiṅgh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśiṅghāmi śiṅghāvaḥ śiṅghāmaḥ
Secondśiṅghasi śiṅghathaḥ śiṅghatha
Thirdśiṅghati śiṅghataḥ śiṅghanti


MiddleSingularDualPlural
Firstśiṅghe śiṅghāvahe śiṅghāmahe
Secondśiṅghase śiṅghethe śiṅghadhve
Thirdśiṅghate śiṅghete śiṅghante


PassiveSingularDualPlural
Firstśiṅghye śiṅghyāvahe śiṅghyāmahe
Secondśiṅghyase śiṅghyethe śiṅghyadhve
Thirdśiṅghyate śiṅghyete śiṅghyante


Imperfect

ActiveSingularDualPlural
Firstaśiṅgham aśiṅghāva aśiṅghāma
Secondaśiṅghaḥ aśiṅghatam aśiṅghata
Thirdaśiṅghat aśiṅghatām aśiṅghan


MiddleSingularDualPlural
Firstaśiṅghe aśiṅghāvahi aśiṅghāmahi
Secondaśiṅghathāḥ aśiṅghethām aśiṅghadhvam
Thirdaśiṅghata aśiṅghetām aśiṅghanta


PassiveSingularDualPlural
Firstaśiṅghye aśiṅghyāvahi aśiṅghyāmahi
Secondaśiṅghyathāḥ aśiṅghyethām aśiṅghyadhvam
Thirdaśiṅghyata aśiṅghyetām aśiṅghyanta


Optative

ActiveSingularDualPlural
Firstśiṅgheyam śiṅgheva śiṅghema
Secondśiṅgheḥ śiṅghetam śiṅgheta
Thirdśiṅghet śiṅghetām śiṅgheyuḥ


MiddleSingularDualPlural
Firstśiṅgheya śiṅghevahi śiṅghemahi
Secondśiṅghethāḥ śiṅgheyāthām śiṅghedhvam
Thirdśiṅgheta śiṅgheyātām śiṅgheran


PassiveSingularDualPlural
Firstśiṅghyeya śiṅghyevahi śiṅghyemahi
Secondśiṅghyethāḥ śiṅghyeyāthām śiṅghyedhvam
Thirdśiṅghyeta śiṅghyeyātām śiṅghyeran


Imperative

ActiveSingularDualPlural
Firstśiṅghāni śiṅghāva śiṅghāma
Secondśiṅgha śiṅghatam śiṅghata
Thirdśiṅghatu śiṅghatām śiṅghantu


MiddleSingularDualPlural
Firstśiṅghai śiṅghāvahai śiṅghāmahai
Secondśiṅghasva śiṅghethām śiṅghadhvam
Thirdśiṅghatām śiṅghetām śiṅghantām


PassiveSingularDualPlural
Firstśiṅghyai śiṅghyāvahai śiṅghyāmahai
Secondśiṅghyasva śiṅghyethām śiṅghyadhvam
Thirdśiṅghyatām śiṅghyetām śiṅghyantām


Future

ActiveSingularDualPlural
Firstśiṅghiṣyāmi śiṅghiṣyāvaḥ śiṅghiṣyāmaḥ
Secondśiṅghiṣyasi śiṅghiṣyathaḥ śiṅghiṣyatha
Thirdśiṅghiṣyati śiṅghiṣyataḥ śiṅghiṣyanti


MiddleSingularDualPlural
Firstśiṅghiṣye śiṅghiṣyāvahe śiṅghiṣyāmahe
Secondśiṅghiṣyase śiṅghiṣyethe śiṅghiṣyadhve
Thirdśiṅghiṣyate śiṅghiṣyete śiṅghiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśiṅghitāsmi śiṅghitāsvaḥ śiṅghitāsmaḥ
Secondśiṅghitāsi śiṅghitāsthaḥ śiṅghitāstha
Thirdśiṅghitā śiṅghitārau śiṅghitāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśiṅgha śiśiṅghiva śiśiṅghima
Secondśiśiṅghitha śiśiṅghathuḥ śiśiṅgha
Thirdśiśiṅgha śiśiṅghatuḥ śiśiṅghuḥ


MiddleSingularDualPlural
Firstśiśiṅghe śiśiṅghivahe śiśiṅghimahe
Secondśiśiṅghiṣe śiśiṅghāthe śiśiṅghidhve
Thirdśiśiṅghe śiśiṅghāte śiśiṅghire


Benedictive

ActiveSingularDualPlural
Firstśiṅghyāsam śiṅghyāsva śiṅghyāsma
Secondśiṅghyāḥ śiṅghyāstam śiṅghyāsta
Thirdśiṅghyāt śiṅghyāstām śiṅghyāsuḥ

Participles

Past Passive Participle
śiṅghita m. n. śiṅghitā f.

Past Active Participle
śiṅghitavat m. n. śiṅghitavatī f.

Present Active Participle
śiṅghat m. n. śiṅghantī f.

Present Middle Participle
śiṅghamāna m. n. śiṅghamānā f.

Present Passive Participle
śiṅghyamāna m. n. śiṅghyamānā f.

Future Active Participle
śiṅghiṣyat m. n. śiṅghiṣyantī f.

Future Middle Participle
śiṅghiṣyamāṇa m. n. śiṅghiṣyamāṇā f.

Future Passive Participle
śiṅghitavya m. n. śiṅghitavyā f.

Future Passive Participle
śiṅghya m. n. śiṅghyā f.

Future Passive Participle
śiṅghanīya m. n. śiṅghanīyā f.

Perfect Active Participle
śiśiṅghvas m. n. śiśiṅghuṣī f.

Perfect Middle Participle
śiśiṅghāna m. n. śiśiṅghānā f.

Indeclinable forms

Infinitive
śiṅghitum

Absolutive
śiṅghitvā

Absolutive
-śiṅghya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria