Declension table of ?śiṅghanīya

Deva

NeuterSingularDualPlural
Nominativeśiṅghanīyam śiṅghanīye śiṅghanīyāni
Vocativeśiṅghanīya śiṅghanīye śiṅghanīyāni
Accusativeśiṅghanīyam śiṅghanīye śiṅghanīyāni
Instrumentalśiṅghanīyena śiṅghanīyābhyām śiṅghanīyaiḥ
Dativeśiṅghanīyāya śiṅghanīyābhyām śiṅghanīyebhyaḥ
Ablativeśiṅghanīyāt śiṅghanīyābhyām śiṅghanīyebhyaḥ
Genitiveśiṅghanīyasya śiṅghanīyayoḥ śiṅghanīyānām
Locativeśiṅghanīye śiṅghanīyayoḥ śiṅghanīyeṣu

Compound śiṅghanīya -

Adverb -śiṅghanīyam -śiṅghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria