Declension table of ?śiṅghat

Deva

NeuterSingularDualPlural
Nominativeśiṅghat śiṅghantī śiṅghatī śiṅghanti
Vocativeśiṅghat śiṅghantī śiṅghatī śiṅghanti
Accusativeśiṅghat śiṅghantī śiṅghatī śiṅghanti
Instrumentalśiṅghatā śiṅghadbhyām śiṅghadbhiḥ
Dativeśiṅghate śiṅghadbhyām śiṅghadbhyaḥ
Ablativeśiṅghataḥ śiṅghadbhyām śiṅghadbhyaḥ
Genitiveśiṅghataḥ śiṅghatoḥ śiṅghatām
Locativeśiṅghati śiṅghatoḥ śiṅghatsu

Adverb -śiṅghatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria