Declension table of ?śiṅghiṣyat

Deva

MasculineSingularDualPlural
Nominativeśiṅghiṣyan śiṅghiṣyantau śiṅghiṣyantaḥ
Vocativeśiṅghiṣyan śiṅghiṣyantau śiṅghiṣyantaḥ
Accusativeśiṅghiṣyantam śiṅghiṣyantau śiṅghiṣyataḥ
Instrumentalśiṅghiṣyatā śiṅghiṣyadbhyām śiṅghiṣyadbhiḥ
Dativeśiṅghiṣyate śiṅghiṣyadbhyām śiṅghiṣyadbhyaḥ
Ablativeśiṅghiṣyataḥ śiṅghiṣyadbhyām śiṅghiṣyadbhyaḥ
Genitiveśiṅghiṣyataḥ śiṅghiṣyatoḥ śiṅghiṣyatām
Locativeśiṅghiṣyati śiṅghiṣyatoḥ śiṅghiṣyatsu

Compound śiṅghiṣyat -

Adverb -śiṅghiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria