Declension table of ?śiṅghyamāna

Deva

MasculineSingularDualPlural
Nominativeśiṅghyamānaḥ śiṅghyamānau śiṅghyamānāḥ
Vocativeśiṅghyamāna śiṅghyamānau śiṅghyamānāḥ
Accusativeśiṅghyamānam śiṅghyamānau śiṅghyamānān
Instrumentalśiṅghyamānena śiṅghyamānābhyām śiṅghyamānaiḥ śiṅghyamānebhiḥ
Dativeśiṅghyamānāya śiṅghyamānābhyām śiṅghyamānebhyaḥ
Ablativeśiṅghyamānāt śiṅghyamānābhyām śiṅghyamānebhyaḥ
Genitiveśiṅghyamānasya śiṅghyamānayoḥ śiṅghyamānānām
Locativeśiṅghyamāne śiṅghyamānayoḥ śiṅghyamāneṣu

Compound śiṅghyamāna -

Adverb -śiṅghyamānam -śiṅghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria