Declension table of ?śiṅghiṣyat

Deva

NeuterSingularDualPlural
Nominativeśiṅghiṣyat śiṅghiṣyantī śiṅghiṣyatī śiṅghiṣyanti
Vocativeśiṅghiṣyat śiṅghiṣyantī śiṅghiṣyatī śiṅghiṣyanti
Accusativeśiṅghiṣyat śiṅghiṣyantī śiṅghiṣyatī śiṅghiṣyanti
Instrumentalśiṅghiṣyatā śiṅghiṣyadbhyām śiṅghiṣyadbhiḥ
Dativeśiṅghiṣyate śiṅghiṣyadbhyām śiṅghiṣyadbhyaḥ
Ablativeśiṅghiṣyataḥ śiṅghiṣyadbhyām śiṅghiṣyadbhyaḥ
Genitiveśiṅghiṣyataḥ śiṅghiṣyatoḥ śiṅghiṣyatām
Locativeśiṅghiṣyati śiṅghiṣyatoḥ śiṅghiṣyatsu

Adverb -śiṅghiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria