Declension table of ?śiṅghanīyā

Deva

FeminineSingularDualPlural
Nominativeśiṅghanīyā śiṅghanīye śiṅghanīyāḥ
Vocativeśiṅghanīye śiṅghanīye śiṅghanīyāḥ
Accusativeśiṅghanīyām śiṅghanīye śiṅghanīyāḥ
Instrumentalśiṅghanīyayā śiṅghanīyābhyām śiṅghanīyābhiḥ
Dativeśiṅghanīyāyai śiṅghanīyābhyām śiṅghanīyābhyaḥ
Ablativeśiṅghanīyāyāḥ śiṅghanīyābhyām śiṅghanīyābhyaḥ
Genitiveśiṅghanīyāyāḥ śiṅghanīyayoḥ śiṅghanīyānām
Locativeśiṅghanīyāyām śiṅghanīyayoḥ śiṅghanīyāsu

Adverb -śiṅghanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria