Declension table of ?śiśiṅghvas

Deva

NeuterSingularDualPlural
Nominativeśiśiṅghvat śiśiṅghuṣī śiśiṅghvāṃsi
Vocativeśiśiṅghvat śiśiṅghuṣī śiśiṅghvāṃsi
Accusativeśiśiṅghvat śiśiṅghuṣī śiśiṅghvāṃsi
Instrumentalśiśiṅghuṣā śiśiṅghvadbhyām śiśiṅghvadbhiḥ
Dativeśiśiṅghuṣe śiśiṅghvadbhyām śiśiṅghvadbhyaḥ
Ablativeśiśiṅghuṣaḥ śiśiṅghvadbhyām śiśiṅghvadbhyaḥ
Genitiveśiśiṅghuṣaḥ śiśiṅghuṣoḥ śiśiṅghuṣām
Locativeśiśiṅghuṣi śiśiṅghuṣoḥ śiśiṅghvatsu

Compound śiśiṅghvat -

Adverb -śiśiṅghvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria