Declension table of ?śiṅghiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśiṅghiṣyantī śiṅghiṣyantyau śiṅghiṣyantyaḥ
Vocativeśiṅghiṣyanti śiṅghiṣyantyau śiṅghiṣyantyaḥ
Accusativeśiṅghiṣyantīm śiṅghiṣyantyau śiṅghiṣyantīḥ
Instrumentalśiṅghiṣyantyā śiṅghiṣyantībhyām śiṅghiṣyantībhiḥ
Dativeśiṅghiṣyantyai śiṅghiṣyantībhyām śiṅghiṣyantībhyaḥ
Ablativeśiṅghiṣyantyāḥ śiṅghiṣyantībhyām śiṅghiṣyantībhyaḥ
Genitiveśiṅghiṣyantyāḥ śiṅghiṣyantyoḥ śiṅghiṣyantīnām
Locativeśiṅghiṣyantyām śiṅghiṣyantyoḥ śiṅghiṣyantīṣu

Compound śiṅghiṣyanti - śiṅghiṣyantī -

Adverb -śiṅghiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria